A 414-29 Tājikanīlakaṇṭhī
Manuscript culture infobox
Filmed in: A 414/29
Title: Tājikanīlakaṇṭhī
Dimensions: 25.5 x 10.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7788
Remarks:
Reel No. A 414/29
Inventory No. 74951
Title Tājikanīlakaṇṭhī
Remarks
Author Nīlakaṇṭha
Subject Jyotiṣa
Language Sanskrit
Text Features different situations of the planets
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.5 x 11.4 cm
Binding Hole
Folios 19
Lines per Folio 7
Foliation figures in both marigns of the verso
Place of Deposit NAK
Accession No. 5/7788
Manuscript Features
Excerpts
Beginning
svasti śrī gaṇeśāya namaḥ || ||
praṇamya heraṃvamathodivākaraṃ gurornaṃtasya tathā padāṃvujaṃ ||
śrī nīlakaṃṭho vivinakti sūktibhistattājikaṃ sūrimanaḥ prasādakṛt || 1 ||
pumāṃ śvarogniḥ sudṛḍhaścatuṣyāt raktosmapittātiratiravodrirudraḥ(!) ||
pīto dinaṃ prāk viṣamodayolpasaṃga prajorukṣa nṛpaḥ samojaḥ || 2 ||
vṛṣasthiraḥ strīkṣitiśīta rukṣoyāmyeṭ subhurvāyuniśā ca tuvyāt ||
śvetoti śabdo viṣamodayaścamadhya prajāsaṃga śubhopivaiśyaḥ || 3 || (fol. 1v1–5)
End
āsīdasīmaguṇamaṇḍitapaṇḍitāgryo
vyākhyādbhujaṃgapagavīḥ śrutivitsuvṛttaḥ ||
sāhityarīti nipuṇo gaṇitāgamajña
ciṃtāmaṇirvipulagarga kulāvataṃsaḥ || 61 ||
tadātmajoṃnataguṇotpanaṃtodhāktaduktīḥ kilakāmadhenuṃ
satuṣṭaye jātaka paddhatiṃ ca nyarupayaduṭamatanirasya || 62 ||
padhyāṃvayā sāvitato vipaścit ------------ /// (fol. 19v4–7)
Colophon
śrī gargānvaya bhūṣaṇagaṇitaviciṃtāmaṇistatstuto(!)
naṃtonaṃtamatirvyadhāt khalamata svastyaijanuḥ padhatiṃ ||
tatsūnuḥ khalunīlakaṃṭha vivudho vidvachiva prītaye
yogānṣoḍasa harṣabhānicatathā saṃjñāvivemeṇya(!) dhāt || 2 || (fol. 14r2–5)
Microfilm Details
Reel No. A 414/29
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 10-10-2004