A 414-29 Tājikanīlakaṇṭhī

Template:IP

Manuscript culture infobox

Filmed in: A 414/29
Title: Tājikanīlakaṇṭhī
Dimensions: 25.5 x 10.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7788
Remarks:


Reel No. A 414/29

Inventory No. 74951

Title Tājikanīlakaṇṭhī

Remarks

Author Nīlakaṇṭha

Subject Jyotiṣa

Language Sanskrit

Text Features different situations of the planets

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 11.4 cm

Binding Hole

Folios 19

Lines per Folio 7

Foliation figures in both marigns of the verso

Place of Deposit NAK

Accession No. 5/7788

Manuscript Features

Excerpts

Beginning

svasti śrī gaṇeśāya namaḥ ||    ||

praṇamya heraṃvamathodivākaraṃ gurornaṃtasya tathā padāṃvujaṃ ||
śrī nīlakaṃṭho vivinakti sūktibhistattājikaṃ sūrimanaḥ prasādakṛt || 1 ||

pumāṃ śvarogniḥ sudṛḍhaścatuṣyāt raktosmapittātiratiravodrirudraḥ(!) ||
pīto dinaṃ prāk viṣamodayolpasaṃga prajorukṣa nṛpaḥ samojaḥ || 2 ||

vṛṣasthiraḥ strīkṣitiśīta rukṣoyāmyeṭ subhurvāyuniśā ca tuvyāt ||
śvetoti śabdo viṣamodayaścamadhya prajāsaṃga śubhopivaiśyaḥ || 3 || (fol. 1v1–5)

End

āsīdasīmaguṇamaṇḍitapaṇḍitāgryo
vyākhyādbhujaṃgapagavīḥ śrutivitsuvṛttaḥ ||
sāhityarīti nipuṇo gaṇitāgamajña
ciṃtāmaṇirvipulagarga kulāvataṃsaḥ || 61 ||

tadātmajoṃnataguṇotpanaṃtodhāktaduktīḥ kilakāmadhenuṃ
satuṣṭaye jātaka paddhatiṃ ca nyarupayaduṭamatanirasya || 62 ||
padhyāṃvayā sāvitato vipaścit ------------ /// (fol. 19v4–7)

Colophon

śrī gargānvaya bhūṣaṇagaṇitaviciṃtāmaṇistatstuto(!)
naṃtonaṃtamatirvyadhāt khalamata svastyaijanuḥ padhatiṃ ||

tatsūnuḥ khalunīlakaṃṭha vivudho vidvachiva prītaye
yogānṣoḍasa harṣabhānicatathā saṃjñāvivemeṇya(!) dhāt || 2 || (fol. 14r2–5)

Microfilm Details

Reel No. A 414/29

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 10-10-2004